| Singular | Dual | Plural |
| Nominative |
कर्मसाक्षी
karmasākṣī
|
कर्मसाक्षिणौ
karmasākṣiṇau
|
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
| Vocative |
कर्मसाक्षिन्
karmasākṣin
|
कर्मसाक्षिणौ
karmasākṣiṇau
|
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
| Accusative |
कर्मसाक्षिणम्
karmasākṣiṇam
|
कर्मसाक्षिणौ
karmasākṣiṇau
|
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
| Instrumental |
कर्मसाक्षिणा
karmasākṣiṇā
|
कर्मसाक्षिभ्याम्
karmasākṣibhyām
|
कर्मसाक्षिभिः
karmasākṣibhiḥ
|
| Dative |
कर्मसाक्षिणे
karmasākṣiṇe
|
कर्मसाक्षिभ्याम्
karmasākṣibhyām
|
कर्मसाक्षिभ्यः
karmasākṣibhyaḥ
|
| Ablative |
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
कर्मसाक्षिभ्याम्
karmasākṣibhyām
|
कर्मसाक्षिभ्यः
karmasākṣibhyaḥ
|
| Genitive |
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
कर्मसाक्षिणोः
karmasākṣiṇoḥ
|
कर्मसाक्षिणम्
karmasākṣiṇam
|
| Locative |
कर्मसाक्षिणि
karmasākṣiṇi
|
कर्मसाक्षिणोः
karmasākṣiṇoḥ
|
कर्मसाक्षिषु
karmasākṣiṣu
|