| Singular | Dual | Plural |
| Nominativo |
कर्मसाक्षी
karmasākṣī
|
कर्मसाक्षिणौ
karmasākṣiṇau
|
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
| Vocativo |
कर्मसाक्षिन्
karmasākṣin
|
कर्मसाक्षिणौ
karmasākṣiṇau
|
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
| Acusativo |
कर्मसाक्षिणम्
karmasākṣiṇam
|
कर्मसाक्षिणौ
karmasākṣiṇau
|
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
| Instrumental |
कर्मसाक्षिणा
karmasākṣiṇā
|
कर्मसाक्षिभ्याम्
karmasākṣibhyām
|
कर्मसाक्षिभिः
karmasākṣibhiḥ
|
| Dativo |
कर्मसाक्षिणे
karmasākṣiṇe
|
कर्मसाक्षिभ्याम्
karmasākṣibhyām
|
कर्मसाक्षिभ्यः
karmasākṣibhyaḥ
|
| Ablativo |
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
कर्मसाक्षिभ्याम्
karmasākṣibhyām
|
कर्मसाक्षिभ्यः
karmasākṣibhyaḥ
|
| Genitivo |
कर्मसाक्षिणः
karmasākṣiṇaḥ
|
कर्मसाक्षिणोः
karmasākṣiṇoḥ
|
कर्मसाक्षिणम्
karmasākṣiṇam
|
| Locativo |
कर्मसाक्षिणि
karmasākṣiṇi
|
कर्मसाक्षिणोः
karmasākṣiṇoḥ
|
कर्मसाक्षिषु
karmasākṣiṣu
|