Sanskrit tools

Sanskrit declension


Declension of कर्मसाधका karmasādhakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मसाधका karmasādhakā
कर्मसाधके karmasādhake
कर्मसाधकाः karmasādhakāḥ
Vocative कर्मसाधके karmasādhake
कर्मसाधके karmasādhake
कर्मसाधकाः karmasādhakāḥ
Accusative कर्मसाधकाम् karmasādhakām
कर्मसाधके karmasādhake
कर्मसाधकाः karmasādhakāḥ
Instrumental कर्मसाधकया karmasādhakayā
कर्मसाधकाभ्याम् karmasādhakābhyām
कर्मसाधकाभिः karmasādhakābhiḥ
Dative कर्मसाधकायै karmasādhakāyai
कर्मसाधकाभ्याम् karmasādhakābhyām
कर्मसाधकाभ्यः karmasādhakābhyaḥ
Ablative कर्मसाधकायाः karmasādhakāyāḥ
कर्मसाधकाभ्याम् karmasādhakābhyām
कर्मसाधकाभ्यः karmasādhakābhyaḥ
Genitive कर्मसाधकायाः karmasādhakāyāḥ
कर्मसाधकयोः karmasādhakayoḥ
कर्मसाधकानाम् karmasādhakānām
Locative कर्मसाधकायाम् karmasādhakāyām
कर्मसाधकयोः karmasādhakayoḥ
कर्मसाधकासु karmasādhakāsu