| Singular | Dual | Plural |
| Nominativo |
कर्मसाधका
karmasādhakā
|
कर्मसाधके
karmasādhake
|
कर्मसाधकाः
karmasādhakāḥ
|
| Vocativo |
कर्मसाधके
karmasādhake
|
कर्मसाधके
karmasādhake
|
कर्मसाधकाः
karmasādhakāḥ
|
| Acusativo |
कर्मसाधकाम्
karmasādhakām
|
कर्मसाधके
karmasādhake
|
कर्मसाधकाः
karmasādhakāḥ
|
| Instrumental |
कर्मसाधकया
karmasādhakayā
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकाभिः
karmasādhakābhiḥ
|
| Dativo |
कर्मसाधकायै
karmasādhakāyai
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकाभ्यः
karmasādhakābhyaḥ
|
| Ablativo |
कर्मसाधकायाः
karmasādhakāyāḥ
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकाभ्यः
karmasādhakābhyaḥ
|
| Genitivo |
कर्मसाधकायाः
karmasādhakāyāḥ
|
कर्मसाधकयोः
karmasādhakayoḥ
|
कर्मसाधकानाम्
karmasādhakānām
|
| Locativo |
कर्मसाधकायाम्
karmasādhakāyām
|
कर्मसाधकयोः
karmasādhakayoḥ
|
कर्मसाधकासु
karmasādhakāsu
|