Sanskrit tools

Sanskrit declension


Declension of कर्मसाधक karmasādhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मसाधकम् karmasādhakam
कर्मसाधके karmasādhake
कर्मसाधकानि karmasādhakāni
Vocative कर्मसाधक karmasādhaka
कर्मसाधके karmasādhake
कर्मसाधकानि karmasādhakāni
Accusative कर्मसाधकम् karmasādhakam
कर्मसाधके karmasādhake
कर्मसाधकानि karmasādhakāni
Instrumental कर्मसाधकेन karmasādhakena
कर्मसाधकाभ्याम् karmasādhakābhyām
कर्मसाधकैः karmasādhakaiḥ
Dative कर्मसाधकाय karmasādhakāya
कर्मसाधकाभ्याम् karmasādhakābhyām
कर्मसाधकेभ्यः karmasādhakebhyaḥ
Ablative कर्मसाधकात् karmasādhakāt
कर्मसाधकाभ्याम् karmasādhakābhyām
कर्मसाधकेभ्यः karmasādhakebhyaḥ
Genitive कर्मसाधकस्य karmasādhakasya
कर्मसाधकयोः karmasādhakayoḥ
कर्मसाधकानाम् karmasādhakānām
Locative कर्मसाधके karmasādhake
कर्मसाधकयोः karmasādhakayoḥ
कर्मसाधकेषु karmasādhakeṣu