| Singular | Dual | Plural |
Nominativo |
कर्मसाधकम्
karmasādhakam
|
कर्मसाधके
karmasādhake
|
कर्मसाधकानि
karmasādhakāni
|
Vocativo |
कर्मसाधक
karmasādhaka
|
कर्मसाधके
karmasādhake
|
कर्मसाधकानि
karmasādhakāni
|
Acusativo |
कर्मसाधकम्
karmasādhakam
|
कर्मसाधके
karmasādhake
|
कर्मसाधकानि
karmasādhakāni
|
Instrumental |
कर्मसाधकेन
karmasādhakena
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकैः
karmasādhakaiḥ
|
Dativo |
कर्मसाधकाय
karmasādhakāya
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकेभ्यः
karmasādhakebhyaḥ
|
Ablativo |
कर्मसाधकात्
karmasādhakāt
|
कर्मसाधकाभ्याम्
karmasādhakābhyām
|
कर्मसाधकेभ्यः
karmasādhakebhyaḥ
|
Genitivo |
कर्मसाधकस्य
karmasādhakasya
|
कर्मसाधकयोः
karmasādhakayoḥ
|
कर्मसाधकानाम्
karmasādhakānām
|
Locativo |
कर्मसाधके
karmasādhake
|
कर्मसाधकयोः
karmasādhakayoḥ
|
कर्मसाधकेषु
karmasādhakeṣu
|