Sanskrit tools

Sanskrit declension


Declension of कर्मसाधन karmasādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मसाधनम् karmasādhanam
कर्मसाधने karmasādhane
कर्मसाधनानि karmasādhanāni
Vocative कर्मसाधन karmasādhana
कर्मसाधने karmasādhane
कर्मसाधनानि karmasādhanāni
Accusative कर्मसाधनम् karmasādhanam
कर्मसाधने karmasādhane
कर्मसाधनानि karmasādhanāni
Instrumental कर्मसाधनेन karmasādhanena
कर्मसाधनाभ्याम् karmasādhanābhyām
कर्मसाधनैः karmasādhanaiḥ
Dative कर्मसाधनाय karmasādhanāya
कर्मसाधनाभ्याम् karmasādhanābhyām
कर्मसाधनेभ्यः karmasādhanebhyaḥ
Ablative कर्मसाधनात् karmasādhanāt
कर्मसाधनाभ्याम् karmasādhanābhyām
कर्मसाधनेभ्यः karmasādhanebhyaḥ
Genitive कर्मसाधनस्य karmasādhanasya
कर्मसाधनयोः karmasādhanayoḥ
कर्मसाधनानाम् karmasādhanānām
Locative कर्मसाधने karmasādhane
कर्मसाधनयोः karmasādhanayoḥ
कर्मसाधनेषु karmasādhaneṣu