| Singular | Dual | Plural |
Nominativo |
कर्मसाधनम्
karmasādhanam
|
कर्मसाधने
karmasādhane
|
कर्मसाधनानि
karmasādhanāni
|
Vocativo |
कर्मसाधन
karmasādhana
|
कर्मसाधने
karmasādhane
|
कर्मसाधनानि
karmasādhanāni
|
Acusativo |
कर्मसाधनम्
karmasādhanam
|
कर्मसाधने
karmasādhane
|
कर्मसाधनानि
karmasādhanāni
|
Instrumental |
कर्मसाधनेन
karmasādhanena
|
कर्मसाधनाभ्याम्
karmasādhanābhyām
|
कर्मसाधनैः
karmasādhanaiḥ
|
Dativo |
कर्मसाधनाय
karmasādhanāya
|
कर्मसाधनाभ्याम्
karmasādhanābhyām
|
कर्मसाधनेभ्यः
karmasādhanebhyaḥ
|
Ablativo |
कर्मसाधनात्
karmasādhanāt
|
कर्मसाधनाभ्याम्
karmasādhanābhyām
|
कर्मसाधनेभ्यः
karmasādhanebhyaḥ
|
Genitivo |
कर्मसाधनस्य
karmasādhanasya
|
कर्मसाधनयोः
karmasādhanayoḥ
|
कर्मसाधनानाम्
karmasādhanānām
|
Locativo |
कर्मसाधने
karmasādhane
|
कर्मसाधनयोः
karmasādhanayoḥ
|
कर्मसाधनेषु
karmasādhaneṣu
|