| Singular | Dual | Plural |
Nominative |
कर्मस्था
karmasthā
|
कर्मस्थे
karmasthe
|
कर्मस्थाः
karmasthāḥ
|
Vocative |
कर्मस्थे
karmasthe
|
कर्मस्थे
karmasthe
|
कर्मस्थाः
karmasthāḥ
|
Accusative |
कर्मस्थाम्
karmasthām
|
कर्मस्थे
karmasthe
|
कर्मस्थाः
karmasthāḥ
|
Instrumental |
कर्मस्थया
karmasthayā
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थाभिः
karmasthābhiḥ
|
Dative |
कर्मस्थायै
karmasthāyai
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थाभ्यः
karmasthābhyaḥ
|
Ablative |
कर्मस्थायाः
karmasthāyāḥ
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थाभ्यः
karmasthābhyaḥ
|
Genitive |
कर्मस्थायाः
karmasthāyāḥ
|
कर्मस्थयोः
karmasthayoḥ
|
कर्मस्थानाम्
karmasthānām
|
Locative |
कर्मस्थायाम्
karmasthāyām
|
कर्मस्थयोः
karmasthayoḥ
|
कर्मस्थासु
karmasthāsu
|