| Singular | Dual | Plural |
Nominativo |
कर्मस्था
karmasthā
|
कर्मस्थे
karmasthe
|
कर्मस्थाः
karmasthāḥ
|
Vocativo |
कर्मस्थे
karmasthe
|
कर्मस्थे
karmasthe
|
कर्मस्थाः
karmasthāḥ
|
Acusativo |
कर्मस्थाम्
karmasthām
|
कर्मस्थे
karmasthe
|
कर्मस्थाः
karmasthāḥ
|
Instrumental |
कर्मस्थया
karmasthayā
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थाभिः
karmasthābhiḥ
|
Dativo |
कर्मस्थायै
karmasthāyai
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थाभ्यः
karmasthābhyaḥ
|
Ablativo |
कर्मस्थायाः
karmasthāyāḥ
|
कर्मस्थाभ्याम्
karmasthābhyām
|
कर्मस्थाभ्यः
karmasthābhyaḥ
|
Genitivo |
कर्मस्थायाः
karmasthāyāḥ
|
कर्मस्थयोः
karmasthayoḥ
|
कर्मस्थानाम्
karmasthānām
|
Locativo |
कर्मस्थायाम्
karmasthāyām
|
कर्मस्थयोः
karmasthayoḥ
|
कर्मस्थासु
karmasthāsu
|