| Singular | Dual | Plural |
Nominative |
कर्मस्थानम्
karmasthānam
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
Vocative |
कर्मस्थान
karmasthāna
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
Accusative |
कर्मस्थानम्
karmasthānam
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
Instrumental |
कर्मस्थानेन
karmasthānena
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानैः
karmasthānaiḥ
|
Dative |
कर्मस्थानाय
karmasthānāya
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानेभ्यः
karmasthānebhyaḥ
|
Ablative |
कर्मस्थानात्
karmasthānāt
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानेभ्यः
karmasthānebhyaḥ
|
Genitive |
कर्मस्थानस्य
karmasthānasya
|
कर्मस्थानयोः
karmasthānayoḥ
|
कर्मस्थानानाम्
karmasthānānām
|
Locative |
कर्मस्थाने
karmasthāne
|
कर्मस्थानयोः
karmasthānayoḥ
|
कर्मस्थानेषु
karmasthāneṣu
|