| Singular | Dual | Plural |
| Nominative |
कर्मस्थानम्
karmasthānam
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
| Vocative |
कर्मस्थान
karmasthāna
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
| Accusative |
कर्मस्थानम्
karmasthānam
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
| Instrumental |
कर्मस्थानेन
karmasthānena
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानैः
karmasthānaiḥ
|
| Dative |
कर्मस्थानाय
karmasthānāya
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानेभ्यः
karmasthānebhyaḥ
|
| Ablative |
कर्मस्थानात्
karmasthānāt
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानेभ्यः
karmasthānebhyaḥ
|
| Genitive |
कर्मस्थानस्य
karmasthānasya
|
कर्मस्थानयोः
karmasthānayoḥ
|
कर्मस्थानानाम्
karmasthānānām
|
| Locative |
कर्मस्थाने
karmasthāne
|
कर्मस्थानयोः
karmasthānayoḥ
|
कर्मस्थानेषु
karmasthāneṣu
|