| Singular | Dual | Plural |
Nominativo |
कर्मस्थानम्
karmasthānam
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
Vocativo |
कर्मस्थान
karmasthāna
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
Acusativo |
कर्मस्थानम्
karmasthānam
|
कर्मस्थाने
karmasthāne
|
कर्मस्थानानि
karmasthānāni
|
Instrumental |
कर्मस्थानेन
karmasthānena
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानैः
karmasthānaiḥ
|
Dativo |
कर्मस्थानाय
karmasthānāya
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानेभ्यः
karmasthānebhyaḥ
|
Ablativo |
कर्मस्थानात्
karmasthānāt
|
कर्मस्थानाभ्याम्
karmasthānābhyām
|
कर्मस्थानेभ्यः
karmasthānebhyaḥ
|
Genitivo |
कर्मस्थानस्य
karmasthānasya
|
कर्मस्थानयोः
karmasthānayoḥ
|
कर्मस्थानानाम्
karmasthānānām
|
Locativo |
कर्मस्थाने
karmasthāne
|
कर्मस्थानयोः
karmasthānayoḥ
|
कर्मस्थानेषु
karmasthāneṣu
|