| Singular | Dual | Plural |
| Nominative |
कर्महस्ता
karmahastā
|
कर्महस्ते
karmahaste
|
कर्महस्ताः
karmahastāḥ
|
| Vocative |
कर्महस्ते
karmahaste
|
कर्महस्ते
karmahaste
|
कर्महस्ताः
karmahastāḥ
|
| Accusative |
कर्महस्ताम्
karmahastām
|
कर्महस्ते
karmahaste
|
कर्महस्ताः
karmahastāḥ
|
| Instrumental |
कर्महस्तया
karmahastayā
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्ताभिः
karmahastābhiḥ
|
| Dative |
कर्महस्तायै
karmahastāyai
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्ताभ्यः
karmahastābhyaḥ
|
| Ablative |
कर्महस्तायाः
karmahastāyāḥ
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्ताभ्यः
karmahastābhyaḥ
|
| Genitive |
कर्महस्तायाः
karmahastāyāḥ
|
कर्महस्तयोः
karmahastayoḥ
|
कर्महस्तानाम्
karmahastānām
|
| Locative |
कर्महस्तायाम्
karmahastāyām
|
कर्महस्तयोः
karmahastayoḥ
|
कर्महस्तासु
karmahastāsu
|