| Singular | Dual | Plural |
Nominativo |
कर्महस्ता
karmahastā
|
कर्महस्ते
karmahaste
|
कर्महस्ताः
karmahastāḥ
|
Vocativo |
कर्महस्ते
karmahaste
|
कर्महस्ते
karmahaste
|
कर्महस्ताः
karmahastāḥ
|
Acusativo |
कर्महस्ताम्
karmahastām
|
कर्महस्ते
karmahaste
|
कर्महस्ताः
karmahastāḥ
|
Instrumental |
कर्महस्तया
karmahastayā
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्ताभिः
karmahastābhiḥ
|
Dativo |
कर्महस्तायै
karmahastāyai
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्ताभ्यः
karmahastābhyaḥ
|
Ablativo |
कर्महस्तायाः
karmahastāyāḥ
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्ताभ्यः
karmahastābhyaḥ
|
Genitivo |
कर्महस्तायाः
karmahastāyāḥ
|
कर्महस्तयोः
karmahastayoḥ
|
कर्महस्तानाम्
karmahastānām
|
Locativo |
कर्महस्तायाम्
karmahastāyām
|
कर्महस्तयोः
karmahastayoḥ
|
कर्महस्तासु
karmahastāsu
|