Sanskrit tools

Sanskrit declension


Declension of कर्माक्षमा karmākṣamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माक्षमा karmākṣamā
कर्माक्षमे karmākṣame
कर्माक्षमाः karmākṣamāḥ
Vocative कर्माक्षमे karmākṣame
कर्माक्षमे karmākṣame
कर्माक्षमाः karmākṣamāḥ
Accusative कर्माक्षमाम् karmākṣamām
कर्माक्षमे karmākṣame
कर्माक्षमाः karmākṣamāḥ
Instrumental कर्माक्षमया karmākṣamayā
कर्माक्षमाभ्याम् karmākṣamābhyām
कर्माक्षमाभिः karmākṣamābhiḥ
Dative कर्माक्षमायै karmākṣamāyai
कर्माक्षमाभ्याम् karmākṣamābhyām
कर्माक्षमाभ्यः karmākṣamābhyaḥ
Ablative कर्माक्षमायाः karmākṣamāyāḥ
कर्माक्षमाभ्याम् karmākṣamābhyām
कर्माक्षमाभ्यः karmākṣamābhyaḥ
Genitive कर्माक्षमायाः karmākṣamāyāḥ
कर्माक्षमयोः karmākṣamayoḥ
कर्माक्षमाणाम् karmākṣamāṇām
Locative कर्माक्षमायाम् karmākṣamāyām
कर्माक्षमयोः karmākṣamayoḥ
कर्माक्षमासु karmākṣamāsu