| Singular | Dual | Plural |
Nominative |
कर्माक्षमा
karmākṣamā
|
कर्माक्षमे
karmākṣame
|
कर्माक्षमाः
karmākṣamāḥ
|
Vocative |
कर्माक्षमे
karmākṣame
|
कर्माक्षमे
karmākṣame
|
कर्माक्षमाः
karmākṣamāḥ
|
Accusative |
कर्माक्षमाम्
karmākṣamām
|
कर्माक्षमे
karmākṣame
|
कर्माक्षमाः
karmākṣamāḥ
|
Instrumental |
कर्माक्षमया
karmākṣamayā
|
कर्माक्षमाभ्याम्
karmākṣamābhyām
|
कर्माक्षमाभिः
karmākṣamābhiḥ
|
Dative |
कर्माक्षमायै
karmākṣamāyai
|
कर्माक्षमाभ्याम्
karmākṣamābhyām
|
कर्माक्षमाभ्यः
karmākṣamābhyaḥ
|
Ablative |
कर्माक्षमायाः
karmākṣamāyāḥ
|
कर्माक्षमाभ्याम्
karmākṣamābhyām
|
कर्माक्षमाभ्यः
karmākṣamābhyaḥ
|
Genitive |
कर्माक्षमायाः
karmākṣamāyāḥ
|
कर्माक्षमयोः
karmākṣamayoḥ
|
कर्माक्षमाणाम्
karmākṣamāṇām
|
Locative |
कर्माक्षमायाम्
karmākṣamāyām
|
कर्माक्षमयोः
karmākṣamayoḥ
|
कर्माक्षमासु
karmākṣamāsu
|