| Singular | Dual | Plural |
Nominativo |
कर्माक्षमा
karmākṣamā
|
कर्माक्षमे
karmākṣame
|
कर्माक्षमाः
karmākṣamāḥ
|
Vocativo |
कर्माक्षमे
karmākṣame
|
कर्माक्षमे
karmākṣame
|
कर्माक्षमाः
karmākṣamāḥ
|
Acusativo |
कर्माक्षमाम्
karmākṣamām
|
कर्माक्षमे
karmākṣame
|
कर्माक्षमाः
karmākṣamāḥ
|
Instrumental |
कर्माक्षमया
karmākṣamayā
|
कर्माक्षमाभ्याम्
karmākṣamābhyām
|
कर्माक्षमाभिः
karmākṣamābhiḥ
|
Dativo |
कर्माक्षमायै
karmākṣamāyai
|
कर्माक्षमाभ्याम्
karmākṣamābhyām
|
कर्माक्षमाभ्यः
karmākṣamābhyaḥ
|
Ablativo |
कर्माक्षमायाः
karmākṣamāyāḥ
|
कर्माक्षमाभ्याम्
karmākṣamābhyām
|
कर्माक्षमाभ्यः
karmākṣamābhyaḥ
|
Genitivo |
कर्माक्षमायाः
karmākṣamāyāḥ
|
कर्माक्षमयोः
karmākṣamayoḥ
|
कर्माक्षमाणाम्
karmākṣamāṇām
|
Locativo |
कर्माक्षमायाम्
karmākṣamāyām
|
कर्माक्षमयोः
karmākṣamayoḥ
|
कर्माक्षमासु
karmākṣamāsu
|