| Singular | Dual | Plural |
| Nominative |
कर्मात्मा
karmātmā
|
कर्मात्मे
karmātme
|
कर्मात्माः
karmātmāḥ
|
| Vocative |
कर्मात्मे
karmātme
|
कर्मात्मे
karmātme
|
कर्मात्माः
karmātmāḥ
|
| Accusative |
कर्मात्माम्
karmātmām
|
कर्मात्मे
karmātme
|
कर्मात्माः
karmātmāḥ
|
| Instrumental |
कर्मात्मया
karmātmayā
|
कर्मात्माभ्याम्
karmātmābhyām
|
कर्मात्माभिः
karmātmābhiḥ
|
| Dative |
कर्मात्मायै
karmātmāyai
|
कर्मात्माभ्याम्
karmātmābhyām
|
कर्मात्माभ्यः
karmātmābhyaḥ
|
| Ablative |
कर्मात्मायाः
karmātmāyāḥ
|
कर्मात्माभ्याम्
karmātmābhyām
|
कर्मात्माभ्यः
karmātmābhyaḥ
|
| Genitive |
कर्मात्मायाः
karmātmāyāḥ
|
कर्मात्मयोः
karmātmayoḥ
|
कर्मात्मानाम्
karmātmānām
|
| Locative |
कर्मात्मायाम्
karmātmāyām
|
कर्मात्मयोः
karmātmayoḥ
|
कर्मात्मासु
karmātmāsu
|