Sanskrit tools

Sanskrit declension


Declension of कर्मात्मा karmātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मात्मा karmātmā
कर्मात्मे karmātme
कर्मात्माः karmātmāḥ
Vocative कर्मात्मे karmātme
कर्मात्मे karmātme
कर्मात्माः karmātmāḥ
Accusative कर्मात्माम् karmātmām
कर्मात्मे karmātme
कर्मात्माः karmātmāḥ
Instrumental कर्मात्मया karmātmayā
कर्मात्माभ्याम् karmātmābhyām
कर्मात्माभिः karmātmābhiḥ
Dative कर्मात्मायै karmātmāyai
कर्मात्माभ्याम् karmātmābhyām
कर्मात्माभ्यः karmātmābhyaḥ
Ablative कर्मात्मायाः karmātmāyāḥ
कर्मात्माभ्याम् karmātmābhyām
कर्मात्माभ्यः karmātmābhyaḥ
Genitive कर्मात्मायाः karmātmāyāḥ
कर्मात्मयोः karmātmayoḥ
कर्मात्मानाम् karmātmānām
Locative कर्मात्मायाम् karmātmāyām
कर्मात्मयोः karmātmayoḥ
कर्मात्मासु karmātmāsu