| Singular | Dual | Plural |
Nominativo |
कर्मात्मा
karmātmā
|
कर्मात्मे
karmātme
|
कर्मात्माः
karmātmāḥ
|
Vocativo |
कर्मात्मे
karmātme
|
कर्मात्मे
karmātme
|
कर्मात्माः
karmātmāḥ
|
Acusativo |
कर्मात्माम्
karmātmām
|
कर्मात्मे
karmātme
|
कर्मात्माः
karmātmāḥ
|
Instrumental |
कर्मात्मया
karmātmayā
|
कर्मात्माभ्याम्
karmātmābhyām
|
कर्मात्माभिः
karmātmābhiḥ
|
Dativo |
कर्मात्मायै
karmātmāyai
|
कर्मात्माभ्याम्
karmātmābhyām
|
कर्मात्माभ्यः
karmātmābhyaḥ
|
Ablativo |
कर्मात्मायाः
karmātmāyāḥ
|
कर्मात्माभ्याम्
karmātmābhyām
|
कर्मात्माभ्यः
karmātmābhyaḥ
|
Genitivo |
कर्मात्मायाः
karmātmāyāḥ
|
कर्मात्मयोः
karmātmayoḥ
|
कर्मात्मानाम्
karmātmānām
|
Locativo |
कर्मात्मायाम्
karmātmāyām
|
कर्मात्मयोः
karmātmayoḥ
|
कर्मात्मासु
karmātmāsu
|