Singular | Dual | Plural | |
Nominative |
कर्मात्म
karmātma |
कर्मात्मनी
karmātmanī |
कर्मात्मानि
karmātmāni |
Vocative |
कर्मात्म
karmātma कर्मात्मन् karmātman |
कर्मात्मनी
karmātmanī |
कर्मात्मानि
karmātmāni |
Accusative |
कर्मात्म
karmātma |
कर्मात्मनी
karmātmanī |
कर्मात्मानि
karmātmāni |
Instrumental |
कर्मात्मना
karmātmanā |
कर्मात्मभ्याम्
karmātmabhyām |
कर्मात्मभिः
karmātmabhiḥ |
Dative |
कर्मात्मने
karmātmane |
कर्मात्मभ्याम्
karmātmabhyām |
कर्मात्मभ्यः
karmātmabhyaḥ |
Ablative |
कर्मात्मनः
karmātmanaḥ |
कर्मात्मभ्याम्
karmātmabhyām |
कर्मात्मभ्यः
karmātmabhyaḥ |
Genitive |
कर्मात्मनः
karmātmanaḥ |
कर्मात्मनोः
karmātmanoḥ |
कर्मात्मनाम्
karmātmanām |
Locative |
कर्मात्मनि
karmātmani |
कर्मात्मनोः
karmātmanoḥ |
कर्मात्मसु
karmātmasu |