Singular | Dual | Plural | |
Nominativo |
कर्मात्म
karmātma |
कर्मात्मनी
karmātmanī |
कर्मात्मानि
karmātmāni |
Vocativo |
कर्मात्म
karmātma कर्मात्मन् karmātman |
कर्मात्मनी
karmātmanī |
कर्मात्मानि
karmātmāni |
Acusativo |
कर्मात्म
karmātma |
कर्मात्मनी
karmātmanī |
कर्मात्मानि
karmātmāni |
Instrumental |
कर्मात्मना
karmātmanā |
कर्मात्मभ्याम्
karmātmabhyām |
कर्मात्मभिः
karmātmabhiḥ |
Dativo |
कर्मात्मने
karmātmane |
कर्मात्मभ्याम्
karmātmabhyām |
कर्मात्मभ्यः
karmātmabhyaḥ |
Ablativo |
कर्मात्मनः
karmātmanaḥ |
कर्मात्मभ्याम्
karmātmabhyām |
कर्मात्मभ्यः
karmātmabhyaḥ |
Genitivo |
कर्मात्मनः
karmātmanaḥ |
कर्मात्मनोः
karmātmanoḥ |
कर्मात्मनाम्
karmātmanām |
Locativo |
कर्मात्मनि
karmātmani |
कर्मात्मनोः
karmātmanoḥ |
कर्मात्मसु
karmātmasu |