Sanskrit tools

Sanskrit declension


Declension of कर्माधिकार karmādhikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माधिकारः karmādhikāraḥ
कर्माधिकारौ karmādhikārau
कर्माधिकाराः karmādhikārāḥ
Vocative कर्माधिकार karmādhikāra
कर्माधिकारौ karmādhikārau
कर्माधिकाराः karmādhikārāḥ
Accusative कर्माधिकारम् karmādhikāram
कर्माधिकारौ karmādhikārau
कर्माधिकारान् karmādhikārān
Instrumental कर्माधिकारेण karmādhikāreṇa
कर्माधिकाराभ्याम् karmādhikārābhyām
कर्माधिकारैः karmādhikāraiḥ
Dative कर्माधिकाराय karmādhikārāya
कर्माधिकाराभ्याम् karmādhikārābhyām
कर्माधिकारेभ्यः karmādhikārebhyaḥ
Ablative कर्माधिकारात् karmādhikārāt
कर्माधिकाराभ्याम् karmādhikārābhyām
कर्माधिकारेभ्यः karmādhikārebhyaḥ
Genitive कर्माधिकारस्य karmādhikārasya
कर्माधिकारयोः karmādhikārayoḥ
कर्माधिकाराणाम् karmādhikārāṇām
Locative कर्माधिकारे karmādhikāre
कर्माधिकारयोः karmādhikārayoḥ
कर्माधिकारेषु karmādhikāreṣu