| Singular | Dual | Plural |
| Nominativo |
कर्माधिकारः
karmādhikāraḥ
|
कर्माधिकारौ
karmādhikārau
|
कर्माधिकाराः
karmādhikārāḥ
|
| Vocativo |
कर्माधिकार
karmādhikāra
|
कर्माधिकारौ
karmādhikārau
|
कर्माधिकाराः
karmādhikārāḥ
|
| Acusativo |
कर्माधिकारम्
karmādhikāram
|
कर्माधिकारौ
karmādhikārau
|
कर्माधिकारान्
karmādhikārān
|
| Instrumental |
कर्माधिकारेण
karmādhikāreṇa
|
कर्माधिकाराभ्याम्
karmādhikārābhyām
|
कर्माधिकारैः
karmādhikāraiḥ
|
| Dativo |
कर्माधिकाराय
karmādhikārāya
|
कर्माधिकाराभ्याम्
karmādhikārābhyām
|
कर्माधिकारेभ्यः
karmādhikārebhyaḥ
|
| Ablativo |
कर्माधिकारात्
karmādhikārāt
|
कर्माधिकाराभ्याम्
karmādhikārābhyām
|
कर्माधिकारेभ्यः
karmādhikārebhyaḥ
|
| Genitivo |
कर्माधिकारस्य
karmādhikārasya
|
कर्माधिकारयोः
karmādhikārayoḥ
|
कर्माधिकाराणाम्
karmādhikārāṇām
|
| Locativo |
कर्माधिकारे
karmādhikāre
|
कर्माधिकारयोः
karmādhikārayoḥ
|
कर्माधिकारेषु
karmādhikāreṣu
|