| Singular | Dual | Plural |
Nominative |
कर्मानुबन्धिनी
karmānubandhinī
|
कर्मानुबन्धिन्यौ
karmānubandhinyau
|
कर्मानुबन्धिन्यः
karmānubandhinyaḥ
|
Vocative |
कर्मानुबन्धिनि
karmānubandhini
|
कर्मानुबन्धिन्यौ
karmānubandhinyau
|
कर्मानुबन्धिन्यः
karmānubandhinyaḥ
|
Accusative |
कर्मानुबन्धिनीम्
karmānubandhinīm
|
कर्मानुबन्धिन्यौ
karmānubandhinyau
|
कर्मानुबन्धिनीः
karmānubandhinīḥ
|
Instrumental |
कर्मानुबन्धिन्या
karmānubandhinyā
|
कर्मानुबन्धिनीभ्याम्
karmānubandhinībhyām
|
कर्मानुबन्धिनीभिः
karmānubandhinībhiḥ
|
Dative |
कर्मानुबन्धिन्यै
karmānubandhinyai
|
कर्मानुबन्धिनीभ्याम्
karmānubandhinībhyām
|
कर्मानुबन्धिनीभ्यः
karmānubandhinībhyaḥ
|
Ablative |
कर्मानुबन्धिन्याः
karmānubandhinyāḥ
|
कर्मानुबन्धिनीभ्याम्
karmānubandhinībhyām
|
कर्मानुबन्धिनीभ्यः
karmānubandhinībhyaḥ
|
Genitive |
कर्मानुबन्धिन्याः
karmānubandhinyāḥ
|
कर्मानुबन्धिन्योः
karmānubandhinyoḥ
|
कर्मानुबन्धिनीनाम्
karmānubandhinīnām
|
Locative |
कर्मानुबन्धिन्याम्
karmānubandhinyām
|
कर्मानुबन्धिन्योः
karmānubandhinyoḥ
|
कर्मानुबन्धिनीषु
karmānubandhinīṣu
|