| Singular | Dual | Plural |
Nominative |
कर्मानुष्ठानम्
karmānuṣṭhānam
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
Vocative |
कर्मानुष्ठान
karmānuṣṭhāna
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
Accusative |
कर्मानुष्ठानम्
karmānuṣṭhānam
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
Instrumental |
कर्मानुष्ठानेन
karmānuṣṭhānena
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानैः
karmānuṣṭhānaiḥ
|
Dative |
कर्मानुष्ठानाय
karmānuṣṭhānāya
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानेभ्यः
karmānuṣṭhānebhyaḥ
|
Ablative |
कर्मानुष्ठानात्
karmānuṣṭhānāt
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानेभ्यः
karmānuṣṭhānebhyaḥ
|
Genitive |
कर्मानुष्ठानस्य
karmānuṣṭhānasya
|
कर्मानुष्ठानयोः
karmānuṣṭhānayoḥ
|
कर्मानुष्ठानानाम्
karmānuṣṭhānānām
|
Locative |
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानयोः
karmānuṣṭhānayoḥ
|
कर्मानुष्ठानेषु
karmānuṣṭhāneṣu
|