Sanskrit tools

Sanskrit declension


Declension of कर्मानुष्ठान karmānuṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मानुष्ठानम् karmānuṣṭhānam
कर्मानुष्ठाने karmānuṣṭhāne
कर्मानुष्ठानानि karmānuṣṭhānāni
Vocative कर्मानुष्ठान karmānuṣṭhāna
कर्मानुष्ठाने karmānuṣṭhāne
कर्मानुष्ठानानि karmānuṣṭhānāni
Accusative कर्मानुष्ठानम् karmānuṣṭhānam
कर्मानुष्ठाने karmānuṣṭhāne
कर्मानुष्ठानानि karmānuṣṭhānāni
Instrumental कर्मानुष्ठानेन karmānuṣṭhānena
कर्मानुष्ठानाभ्याम् karmānuṣṭhānābhyām
कर्मानुष्ठानैः karmānuṣṭhānaiḥ
Dative कर्मानुष्ठानाय karmānuṣṭhānāya
कर्मानुष्ठानाभ्याम् karmānuṣṭhānābhyām
कर्मानुष्ठानेभ्यः karmānuṣṭhānebhyaḥ
Ablative कर्मानुष्ठानात् karmānuṣṭhānāt
कर्मानुष्ठानाभ्याम् karmānuṣṭhānābhyām
कर्मानुष्ठानेभ्यः karmānuṣṭhānebhyaḥ
Genitive कर्मानुष्ठानस्य karmānuṣṭhānasya
कर्मानुष्ठानयोः karmānuṣṭhānayoḥ
कर्मानुष्ठानानाम् karmānuṣṭhānānām
Locative कर्मानुष्ठाने karmānuṣṭhāne
कर्मानुष्ठानयोः karmānuṣṭhānayoḥ
कर्मानुष्ठानेषु karmānuṣṭhāneṣu