| Singular | Dual | Plural |
| Nominativo |
कर्मानुष्ठानम्
karmānuṣṭhānam
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
| Vocativo |
कर्मानुष्ठान
karmānuṣṭhāna
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
| Acusativo |
कर्मानुष्ठानम्
karmānuṣṭhānam
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
| Instrumental |
कर्मानुष्ठानेन
karmānuṣṭhānena
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानैः
karmānuṣṭhānaiḥ
|
| Dativo |
कर्मानुष्ठानाय
karmānuṣṭhānāya
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानेभ्यः
karmānuṣṭhānebhyaḥ
|
| Ablativo |
कर्मानुष्ठानात्
karmānuṣṭhānāt
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानेभ्यः
karmānuṣṭhānebhyaḥ
|
| Genitivo |
कर्मानुष्ठानस्य
karmānuṣṭhānasya
|
कर्मानुष्ठानयोः
karmānuṣṭhānayoḥ
|
कर्मानुष्ठानानाम्
karmānuṣṭhānānām
|
| Locativo |
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानयोः
karmānuṣṭhānayoḥ
|
कर्मानुष्ठानेषु
karmānuṣṭhāneṣu
|