| Singular | Dual | Plural |
Nominativo |
कर्मानुष्ठानम्
karmānuṣṭhānam
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
Vocativo |
कर्मानुष्ठान
karmānuṣṭhāna
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
Acusativo |
कर्मानुष्ठानम्
karmānuṣṭhānam
|
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानानि
karmānuṣṭhānāni
|
Instrumental |
कर्मानुष्ठानेन
karmānuṣṭhānena
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानैः
karmānuṣṭhānaiḥ
|
Dativo |
कर्मानुष्ठानाय
karmānuṣṭhānāya
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानेभ्यः
karmānuṣṭhānebhyaḥ
|
Ablativo |
कर्मानुष्ठानात्
karmānuṣṭhānāt
|
कर्मानुष्ठानाभ्याम्
karmānuṣṭhānābhyām
|
कर्मानुष्ठानेभ्यः
karmānuṣṭhānebhyaḥ
|
Genitivo |
कर्मानुष्ठानस्य
karmānuṣṭhānasya
|
कर्मानुष्ठानयोः
karmānuṣṭhānayoḥ
|
कर्मानुष्ठानानाम्
karmānuṣṭhānānām
|
Locativo |
कर्मानुष्ठाने
karmānuṣṭhāne
|
कर्मानुष्ठानयोः
karmānuṣṭhānayoḥ
|
कर्मानुष्ठानेषु
karmānuṣṭhāneṣu
|