Sanskrit tools

Sanskrit declension


Declension of कर्मानुष्ठायिन् karmānuṣṭhāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कर्मानुष्ठायी karmānuṣṭhāyī
कर्मानुष्ठायिनौ karmānuṣṭhāyinau
कर्मानुष्ठायिनः karmānuṣṭhāyinaḥ
Vocative कर्मानुष्ठायिन् karmānuṣṭhāyin
कर्मानुष्ठायिनौ karmānuṣṭhāyinau
कर्मानुष्ठायिनः karmānuṣṭhāyinaḥ
Accusative कर्मानुष्ठायिनम् karmānuṣṭhāyinam
कर्मानुष्ठायिनौ karmānuṣṭhāyinau
कर्मानुष्ठायिनः karmānuṣṭhāyinaḥ
Instrumental कर्मानुष्ठायिना karmānuṣṭhāyinā
कर्मानुष्ठायिभ्याम् karmānuṣṭhāyibhyām
कर्मानुष्ठायिभिः karmānuṣṭhāyibhiḥ
Dative कर्मानुष्ठायिने karmānuṣṭhāyine
कर्मानुष्ठायिभ्याम् karmānuṣṭhāyibhyām
कर्मानुष्ठायिभ्यः karmānuṣṭhāyibhyaḥ
Ablative कर्मानुष्ठायिनः karmānuṣṭhāyinaḥ
कर्मानुष्ठायिभ्याम् karmānuṣṭhāyibhyām
कर्मानुष्ठायिभ्यः karmānuṣṭhāyibhyaḥ
Genitive कर्मानुष्ठायिनः karmānuṣṭhāyinaḥ
कर्मानुष्ठायिनोः karmānuṣṭhāyinoḥ
कर्मानुष्ठायिनाम् karmānuṣṭhāyinām
Locative कर्मानुष्ठायिनि karmānuṣṭhāyini
कर्मानुष्ठायिनोः karmānuṣṭhāyinoḥ
कर्मानुष्ठायिषु karmānuṣṭhāyiṣu