| Singular | Dual | Plural |
| Nominativo |
कर्मानुष्ठायी
karmānuṣṭhāyī
|
कर्मानुष्ठायिनौ
karmānuṣṭhāyinau
|
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ
|
| Vocativo |
कर्मानुष्ठायिन्
karmānuṣṭhāyin
|
कर्मानुष्ठायिनौ
karmānuṣṭhāyinau
|
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ
|
| Acusativo |
कर्मानुष्ठायिनम्
karmānuṣṭhāyinam
|
कर्मानुष्ठायिनौ
karmānuṣṭhāyinau
|
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ
|
| Instrumental |
कर्मानुष्ठायिना
karmānuṣṭhāyinā
|
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām
|
कर्मानुष्ठायिभिः
karmānuṣṭhāyibhiḥ
|
| Dativo |
कर्मानुष्ठायिने
karmānuṣṭhāyine
|
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām
|
कर्मानुष्ठायिभ्यः
karmānuṣṭhāyibhyaḥ
|
| Ablativo |
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ
|
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām
|
कर्मानुष्ठायिभ्यः
karmānuṣṭhāyibhyaḥ
|
| Genitivo |
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ
|
कर्मानुष्ठायिनोः
karmānuṣṭhāyinoḥ
|
कर्मानुष्ठायिनाम्
karmānuṣṭhāyinām
|
| Locativo |
कर्मानुष्ठायिनि
karmānuṣṭhāyini
|
कर्मानुष्ठायिनोः
karmānuṣṭhāyinoḥ
|
कर्मानुष्ठायिषु
karmānuṣṭhāyiṣu
|