| Singular | Dual | Plural |
Nominative |
कर्मानुष्ठायिनी
karmānuṣṭhāyinī
|
कर्मानुष्ठायिन्यौ
karmānuṣṭhāyinyau
|
कर्मानुष्ठायिन्यः
karmānuṣṭhāyinyaḥ
|
Vocative |
कर्मानुष्ठायिनि
karmānuṣṭhāyini
|
कर्मानुष्ठायिन्यौ
karmānuṣṭhāyinyau
|
कर्मानुष्ठायिन्यः
karmānuṣṭhāyinyaḥ
|
Accusative |
कर्मानुष्ठायिनीम्
karmānuṣṭhāyinīm
|
कर्मानुष्ठायिन्यौ
karmānuṣṭhāyinyau
|
कर्मानुष्ठायिनीः
karmānuṣṭhāyinīḥ
|
Instrumental |
कर्मानुष्ठायिन्या
karmānuṣṭhāyinyā
|
कर्मानुष्ठायिनीभ्याम्
karmānuṣṭhāyinībhyām
|
कर्मानुष्ठायिनीभिः
karmānuṣṭhāyinībhiḥ
|
Dative |
कर्मानुष्ठायिन्यै
karmānuṣṭhāyinyai
|
कर्मानुष्ठायिनीभ्याम्
karmānuṣṭhāyinībhyām
|
कर्मानुष्ठायिनीभ्यः
karmānuṣṭhāyinībhyaḥ
|
Ablative |
कर्मानुष्ठायिन्याः
karmānuṣṭhāyinyāḥ
|
कर्मानुष्ठायिनीभ्याम्
karmānuṣṭhāyinībhyām
|
कर्मानुष्ठायिनीभ्यः
karmānuṣṭhāyinībhyaḥ
|
Genitive |
कर्मानुष्ठायिन्याः
karmānuṣṭhāyinyāḥ
|
कर्मानुष्ठायिन्योः
karmānuṣṭhāyinyoḥ
|
कर्मानुष्ठायिनीनाम्
karmānuṣṭhāyinīnām
|
Locative |
कर्मानुष्ठायिन्याम्
karmānuṣṭhāyinyām
|
कर्मानुष्ठायिन्योः
karmānuṣṭhāyinyoḥ
|
कर्मानुष्ठायिनीषु
karmānuṣṭhāyinīṣu
|