Singular | Dual | Plural | |
Nominative |
कर्मानुष्ठायि
karmānuṣṭhāyi |
कर्मानुष्ठायिनी
karmānuṣṭhāyinī |
कर्मानुष्ठायीनि
karmānuṣṭhāyīni |
Vocative |
कर्मानुष्ठायि
karmānuṣṭhāyi कर्मानुष्ठायिन् karmānuṣṭhāyin |
कर्मानुष्ठायिनी
karmānuṣṭhāyinī |
कर्मानुष्ठायीनि
karmānuṣṭhāyīni |
Accusative |
कर्मानुष्ठायि
karmānuṣṭhāyi |
कर्मानुष्ठायिनी
karmānuṣṭhāyinī |
कर्मानुष्ठायीनि
karmānuṣṭhāyīni |
Instrumental |
कर्मानुष्ठायिना
karmānuṣṭhāyinā |
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām |
कर्मानुष्ठायिभिः
karmānuṣṭhāyibhiḥ |
Dative |
कर्मानुष्ठायिने
karmānuṣṭhāyine |
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām |
कर्मानुष्ठायिभ्यः
karmānuṣṭhāyibhyaḥ |
Ablative |
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ |
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām |
कर्मानुष्ठायिभ्यः
karmānuṣṭhāyibhyaḥ |
Genitive |
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ |
कर्मानुष्ठायिनोः
karmānuṣṭhāyinoḥ |
कर्मानुष्ठायिनाम्
karmānuṣṭhāyinām |
Locative |
कर्मानुष्ठायिनि
karmānuṣṭhāyini |
कर्मानुष्ठायिनोः
karmānuṣṭhāyinoḥ |
कर्मानुष्ठायिषु
karmānuṣṭhāyiṣu |