Singular | Dual | Plural | |
Nominativo |
कर्मानुष्ठायि
karmānuṣṭhāyi |
कर्मानुष्ठायिनी
karmānuṣṭhāyinī |
कर्मानुष्ठायीनि
karmānuṣṭhāyīni |
Vocativo |
कर्मानुष्ठायि
karmānuṣṭhāyi कर्मानुष्ठायिन् karmānuṣṭhāyin |
कर्मानुष्ठायिनी
karmānuṣṭhāyinī |
कर्मानुष्ठायीनि
karmānuṣṭhāyīni |
Acusativo |
कर्मानुष्ठायि
karmānuṣṭhāyi |
कर्मानुष्ठायिनी
karmānuṣṭhāyinī |
कर्मानुष्ठायीनि
karmānuṣṭhāyīni |
Instrumental |
कर्मानुष्ठायिना
karmānuṣṭhāyinā |
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām |
कर्मानुष्ठायिभिः
karmānuṣṭhāyibhiḥ |
Dativo |
कर्मानुष्ठायिने
karmānuṣṭhāyine |
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām |
कर्मानुष्ठायिभ्यः
karmānuṣṭhāyibhyaḥ |
Ablativo |
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ |
कर्मानुष्ठायिभ्याम्
karmānuṣṭhāyibhyām |
कर्मानुष्ठायिभ्यः
karmānuṣṭhāyibhyaḥ |
Genitivo |
कर्मानुष्ठायिनः
karmānuṣṭhāyinaḥ |
कर्मानुष्ठायिनोः
karmānuṣṭhāyinoḥ |
कर्मानुष्ठायिनाम्
karmānuṣṭhāyinām |
Locativo |
कर्मानुष्ठायिनि
karmānuṣṭhāyini |
कर्मानुष्ठायिनोः
karmānuṣṭhāyinoḥ |
कर्मानुष्ठायिषु
karmānuṣṭhāyiṣu |