Sanskrit tools

Sanskrit declension


Declension of कर्मान्त karmānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मान्तः karmāntaḥ
कर्मान्तौ karmāntau
कर्मान्ताः karmāntāḥ
Vocative कर्मान्त karmānta
कर्मान्तौ karmāntau
कर्मान्ताः karmāntāḥ
Accusative कर्मान्तम् karmāntam
कर्मान्तौ karmāntau
कर्मान्तान् karmāntān
Instrumental कर्मान्तेन karmāntena
कर्मान्ताभ्याम् karmāntābhyām
कर्मान्तैः karmāntaiḥ
Dative कर्मान्ताय karmāntāya
कर्मान्ताभ्याम् karmāntābhyām
कर्मान्तेभ्यः karmāntebhyaḥ
Ablative कर्मान्तात् karmāntāt
कर्मान्ताभ्याम् karmāntābhyām
कर्मान्तेभ्यः karmāntebhyaḥ
Genitive कर्मान्तस्य karmāntasya
कर्मान्तयोः karmāntayoḥ
कर्मान्तानाम् karmāntānām
Locative कर्मान्ते karmānte
कर्मान्तयोः karmāntayoḥ
कर्मान्तेषु karmānteṣu