| Singular | Dual | Plural |
Nominativo |
कर्मान्तः
karmāntaḥ
|
कर्मान्तौ
karmāntau
|
कर्मान्ताः
karmāntāḥ
|
Vocativo |
कर्मान्त
karmānta
|
कर्मान्तौ
karmāntau
|
कर्मान्ताः
karmāntāḥ
|
Acusativo |
कर्मान्तम्
karmāntam
|
कर्मान्तौ
karmāntau
|
कर्मान्तान्
karmāntān
|
Instrumental |
कर्मान्तेन
karmāntena
|
कर्मान्ताभ्याम्
karmāntābhyām
|
कर्मान्तैः
karmāntaiḥ
|
Dativo |
कर्मान्ताय
karmāntāya
|
कर्मान्ताभ्याम्
karmāntābhyām
|
कर्मान्तेभ्यः
karmāntebhyaḥ
|
Ablativo |
कर्मान्तात्
karmāntāt
|
कर्मान्ताभ्याम्
karmāntābhyām
|
कर्मान्तेभ्यः
karmāntebhyaḥ
|
Genitivo |
कर्मान्तस्य
karmāntasya
|
कर्मान्तयोः
karmāntayoḥ
|
कर्मान्तानाम्
karmāntānām
|
Locativo |
कर्मान्ते
karmānte
|
कर्मान्तयोः
karmāntayoḥ
|
कर्मान्तेषु
karmānteṣu
|