Sanskrit tools

Sanskrit declension


Declension of कर्मान्तर karmāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मान्तरम् karmāntaram
कर्मान्तरे karmāntare
कर्मान्तराणि karmāntarāṇi
Vocative कर्मान्तर karmāntara
कर्मान्तरे karmāntare
कर्मान्तराणि karmāntarāṇi
Accusative कर्मान्तरम् karmāntaram
कर्मान्तरे karmāntare
कर्मान्तराणि karmāntarāṇi
Instrumental कर्मान्तरेण karmāntareṇa
कर्मान्तराभ्याम् karmāntarābhyām
कर्मान्तरैः karmāntaraiḥ
Dative कर्मान्तराय karmāntarāya
कर्मान्तराभ्याम् karmāntarābhyām
कर्मान्तरेभ्यः karmāntarebhyaḥ
Ablative कर्मान्तरात् karmāntarāt
कर्मान्तराभ्याम् karmāntarābhyām
कर्मान्तरेभ्यः karmāntarebhyaḥ
Genitive कर्मान्तरस्य karmāntarasya
कर्मान्तरयोः karmāntarayoḥ
कर्मान्तराणाम् karmāntarāṇām
Locative कर्मान्तरे karmāntare
कर्मान्तरयोः karmāntarayoḥ
कर्मान्तरेषु karmāntareṣu