| Singular | Dual | Plural |
Nominativo |
कर्मान्तरम्
karmāntaram
|
कर्मान्तरे
karmāntare
|
कर्मान्तराणि
karmāntarāṇi
|
Vocativo |
कर्मान्तर
karmāntara
|
कर्मान्तरे
karmāntare
|
कर्मान्तराणि
karmāntarāṇi
|
Acusativo |
कर्मान्तरम्
karmāntaram
|
कर्मान्तरे
karmāntare
|
कर्मान्तराणि
karmāntarāṇi
|
Instrumental |
कर्मान्तरेण
karmāntareṇa
|
कर्मान्तराभ्याम्
karmāntarābhyām
|
कर्मान्तरैः
karmāntaraiḥ
|
Dativo |
कर्मान्तराय
karmāntarāya
|
कर्मान्तराभ्याम्
karmāntarābhyām
|
कर्मान्तरेभ्यः
karmāntarebhyaḥ
|
Ablativo |
कर्मान्तरात्
karmāntarāt
|
कर्मान्तराभ्याम्
karmāntarābhyām
|
कर्मान्तरेभ्यः
karmāntarebhyaḥ
|
Genitivo |
कर्मान्तरस्य
karmāntarasya
|
कर्मान्तरयोः
karmāntarayoḥ
|
कर्मान्तराणाम्
karmāntarāṇām
|
Locativo |
कर्मान्तरे
karmāntare
|
कर्मान्तरयोः
karmāntarayoḥ
|
कर्मान्तरेषु
karmāntareṣu
|