| Singular | Dual | Plural |
Nominative |
कर्माभिधायकः
karmābhidhāyakaḥ
|
कर्माभिधायकौ
karmābhidhāyakau
|
कर्माभिधायकाः
karmābhidhāyakāḥ
|
Vocative |
कर्माभिधायक
karmābhidhāyaka
|
कर्माभिधायकौ
karmābhidhāyakau
|
कर्माभिधायकाः
karmābhidhāyakāḥ
|
Accusative |
कर्माभिधायकम्
karmābhidhāyakam
|
कर्माभिधायकौ
karmābhidhāyakau
|
कर्माभिधायकान्
karmābhidhāyakān
|
Instrumental |
कर्माभिधायकेन
karmābhidhāyakena
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकैः
karmābhidhāyakaiḥ
|
Dative |
कर्माभिधायकाय
karmābhidhāyakāya
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकेभ्यः
karmābhidhāyakebhyaḥ
|
Ablative |
कर्माभिधायकात्
karmābhidhāyakāt
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकेभ्यः
karmābhidhāyakebhyaḥ
|
Genitive |
कर्माभिधायकस्य
karmābhidhāyakasya
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकानाम्
karmābhidhāyakānām
|
Locative |
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकेषु
karmābhidhāyakeṣu
|