| Singular | Dual | Plural |
| Nominativo |
कर्माभिधायकः
karmābhidhāyakaḥ
|
कर्माभिधायकौ
karmābhidhāyakau
|
कर्माभिधायकाः
karmābhidhāyakāḥ
|
| Vocativo |
कर्माभिधायक
karmābhidhāyaka
|
कर्माभिधायकौ
karmābhidhāyakau
|
कर्माभिधायकाः
karmābhidhāyakāḥ
|
| Acusativo |
कर्माभिधायकम्
karmābhidhāyakam
|
कर्माभिधायकौ
karmābhidhāyakau
|
कर्माभिधायकान्
karmābhidhāyakān
|
| Instrumental |
कर्माभिधायकेन
karmābhidhāyakena
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकैः
karmābhidhāyakaiḥ
|
| Dativo |
कर्माभिधायकाय
karmābhidhāyakāya
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकेभ्यः
karmābhidhāyakebhyaḥ
|
| Ablativo |
कर्माभिधायकात्
karmābhidhāyakāt
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकेभ्यः
karmābhidhāyakebhyaḥ
|
| Genitivo |
कर्माभिधायकस्य
karmābhidhāyakasya
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकानाम्
karmābhidhāyakānām
|
| Locativo |
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकेषु
karmābhidhāyakeṣu
|