Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कर्माभिधायक karmābhidhāyaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कर्माभिधायकः karmābhidhāyakaḥ
कर्माभिधायकौ karmābhidhāyakau
कर्माभिधायकाः karmābhidhāyakāḥ
Vocativo कर्माभिधायक karmābhidhāyaka
कर्माभिधायकौ karmābhidhāyakau
कर्माभिधायकाः karmābhidhāyakāḥ
Acusativo कर्माभिधायकम् karmābhidhāyakam
कर्माभिधायकौ karmābhidhāyakau
कर्माभिधायकान् karmābhidhāyakān
Instrumental कर्माभिधायकेन karmābhidhāyakena
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकैः karmābhidhāyakaiḥ
Dativo कर्माभिधायकाय karmābhidhāyakāya
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकेभ्यः karmābhidhāyakebhyaḥ
Ablativo कर्माभिधायकात् karmābhidhāyakāt
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकेभ्यः karmābhidhāyakebhyaḥ
Genitivo कर्माभिधायकस्य karmābhidhāyakasya
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकानाम् karmābhidhāyakānām
Locativo कर्माभिधायके karmābhidhāyake
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकेषु karmābhidhāyakeṣu