Sanskrit tools

Sanskrit declension


Declension of कर्माभिधायका karmābhidhāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माभिधायका karmābhidhāyakā
कर्माभिधायके karmābhidhāyake
कर्माभिधायकाः karmābhidhāyakāḥ
Vocative कर्माभिधायके karmābhidhāyake
कर्माभिधायके karmābhidhāyake
कर्माभिधायकाः karmābhidhāyakāḥ
Accusative कर्माभिधायकाम् karmābhidhāyakām
कर्माभिधायके karmābhidhāyake
कर्माभिधायकाः karmābhidhāyakāḥ
Instrumental कर्माभिधायकया karmābhidhāyakayā
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकाभिः karmābhidhāyakābhiḥ
Dative कर्माभिधायकायै karmābhidhāyakāyai
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकाभ्यः karmābhidhāyakābhyaḥ
Ablative कर्माभिधायकायाः karmābhidhāyakāyāḥ
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकाभ्यः karmābhidhāyakābhyaḥ
Genitive कर्माभिधायकायाः karmābhidhāyakāyāḥ
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकानाम् karmābhidhāyakānām
Locative कर्माभिधायकायाम् karmābhidhāyakāyām
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकासु karmābhidhāyakāsu