| Singular | Dual | Plural |
Nominative |
कर्माभिधायका
karmābhidhāyakā
|
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकाः
karmābhidhāyakāḥ
|
Vocative |
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकाः
karmābhidhāyakāḥ
|
Accusative |
कर्माभिधायकाम्
karmābhidhāyakām
|
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकाः
karmābhidhāyakāḥ
|
Instrumental |
कर्माभिधायकया
karmābhidhāyakayā
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकाभिः
karmābhidhāyakābhiḥ
|
Dative |
कर्माभिधायकायै
karmābhidhāyakāyai
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकाभ्यः
karmābhidhāyakābhyaḥ
|
Ablative |
कर्माभिधायकायाः
karmābhidhāyakāyāḥ
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकाभ्यः
karmābhidhāyakābhyaḥ
|
Genitive |
कर्माभिधायकायाः
karmābhidhāyakāyāḥ
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकानाम्
karmābhidhāyakānām
|
Locative |
कर्माभिधायकायाम्
karmābhidhāyakāyām
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकासु
karmābhidhāyakāsu
|