Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कर्माभिधायका karmābhidhāyakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कर्माभिधायका karmābhidhāyakā
कर्माभिधायके karmābhidhāyake
कर्माभिधायकाः karmābhidhāyakāḥ
Vocativo कर्माभिधायके karmābhidhāyake
कर्माभिधायके karmābhidhāyake
कर्माभिधायकाः karmābhidhāyakāḥ
Acusativo कर्माभिधायकाम् karmābhidhāyakām
कर्माभिधायके karmābhidhāyake
कर्माभिधायकाः karmābhidhāyakāḥ
Instrumental कर्माभिधायकया karmābhidhāyakayā
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकाभिः karmābhidhāyakābhiḥ
Dativo कर्माभिधायकायै karmābhidhāyakāyai
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकाभ्यः karmābhidhāyakābhyaḥ
Ablativo कर्माभिधायकायाः karmābhidhāyakāyāḥ
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकाभ्यः karmābhidhāyakābhyaḥ
Genitivo कर्माभिधायकायाः karmābhidhāyakāyāḥ
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकानाम् karmābhidhāyakānām
Locativo कर्माभिधायकायाम् karmābhidhāyakāyām
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकासु karmābhidhāyakāsu