Sanskrit tools

Sanskrit declension


Declension of कर्माभिधायक karmābhidhāyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माभिधायकम् karmābhidhāyakam
कर्माभिधायके karmābhidhāyake
कर्माभिधायकानि karmābhidhāyakāni
Vocative कर्माभिधायक karmābhidhāyaka
कर्माभिधायके karmābhidhāyake
कर्माभिधायकानि karmābhidhāyakāni
Accusative कर्माभिधायकम् karmābhidhāyakam
कर्माभिधायके karmābhidhāyake
कर्माभिधायकानि karmābhidhāyakāni
Instrumental कर्माभिधायकेन karmābhidhāyakena
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकैः karmābhidhāyakaiḥ
Dative कर्माभिधायकाय karmābhidhāyakāya
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकेभ्यः karmābhidhāyakebhyaḥ
Ablative कर्माभिधायकात् karmābhidhāyakāt
कर्माभिधायकाभ्याम् karmābhidhāyakābhyām
कर्माभिधायकेभ्यः karmābhidhāyakebhyaḥ
Genitive कर्माभिधायकस्य karmābhidhāyakasya
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकानाम् karmābhidhāyakānām
Locative कर्माभिधायके karmābhidhāyake
कर्माभिधायकयोः karmābhidhāyakayoḥ
कर्माभिधायकेषु karmābhidhāyakeṣu