| Singular | Dual | Plural |
Nominativo |
कर्माभिधायकम्
karmābhidhāyakam
|
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकानि
karmābhidhāyakāni
|
Vocativo |
कर्माभिधायक
karmābhidhāyaka
|
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकानि
karmābhidhāyakāni
|
Acusativo |
कर्माभिधायकम्
karmābhidhāyakam
|
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकानि
karmābhidhāyakāni
|
Instrumental |
कर्माभिधायकेन
karmābhidhāyakena
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकैः
karmābhidhāyakaiḥ
|
Dativo |
कर्माभिधायकाय
karmābhidhāyakāya
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकेभ्यः
karmābhidhāyakebhyaḥ
|
Ablativo |
कर्माभिधायकात्
karmābhidhāyakāt
|
कर्माभिधायकाभ्याम्
karmābhidhāyakābhyām
|
कर्माभिधायकेभ्यः
karmābhidhāyakebhyaḥ
|
Genitivo |
कर्माभिधायकस्य
karmābhidhāyakasya
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकानाम्
karmābhidhāyakānām
|
Locativo |
कर्माभिधायके
karmābhidhāyake
|
कर्माभिधायकयोः
karmābhidhāyakayoḥ
|
कर्माभिधायकेषु
karmābhidhāyakeṣu
|