Sanskrit tools

Sanskrit declension


Declension of कर्माभिधायिनी karmābhidhāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कर्माभिधायिनी karmābhidhāyinī
कर्माभिधायिन्यौ karmābhidhāyinyau
कर्माभिधायिन्यः karmābhidhāyinyaḥ
Vocative कर्माभिधायिनि karmābhidhāyini
कर्माभिधायिन्यौ karmābhidhāyinyau
कर्माभिधायिन्यः karmābhidhāyinyaḥ
Accusative कर्माभिधायिनीम् karmābhidhāyinīm
कर्माभिधायिन्यौ karmābhidhāyinyau
कर्माभिधायिनीः karmābhidhāyinīḥ
Instrumental कर्माभिधायिन्या karmābhidhāyinyā
कर्माभिधायिनीभ्याम् karmābhidhāyinībhyām
कर्माभिधायिनीभिः karmābhidhāyinībhiḥ
Dative कर्माभिधायिन्यै karmābhidhāyinyai
कर्माभिधायिनीभ्याम् karmābhidhāyinībhyām
कर्माभिधायिनीभ्यः karmābhidhāyinībhyaḥ
Ablative कर्माभिधायिन्याः karmābhidhāyinyāḥ
कर्माभिधायिनीभ्याम् karmābhidhāyinībhyām
कर्माभिधायिनीभ्यः karmābhidhāyinībhyaḥ
Genitive कर्माभिधायिन्याः karmābhidhāyinyāḥ
कर्माभिधायिन्योः karmābhidhāyinyoḥ
कर्माभिधायिनीनाम् karmābhidhāyinīnām
Locative कर्माभिधायिन्याम् karmābhidhāyinyām
कर्माभिधायिन्योः karmābhidhāyinyoḥ
कर्माभिधायिनीषु karmābhidhāyinīṣu