| Singular | Dual | Plural |
Nominative |
कर्माभिधायिनी
karmābhidhāyinī
|
कर्माभिधायिन्यौ
karmābhidhāyinyau
|
कर्माभिधायिन्यः
karmābhidhāyinyaḥ
|
Vocative |
कर्माभिधायिनि
karmābhidhāyini
|
कर्माभिधायिन्यौ
karmābhidhāyinyau
|
कर्माभिधायिन्यः
karmābhidhāyinyaḥ
|
Accusative |
कर्माभिधायिनीम्
karmābhidhāyinīm
|
कर्माभिधायिन्यौ
karmābhidhāyinyau
|
कर्माभिधायिनीः
karmābhidhāyinīḥ
|
Instrumental |
कर्माभिधायिन्या
karmābhidhāyinyā
|
कर्माभिधायिनीभ्याम्
karmābhidhāyinībhyām
|
कर्माभिधायिनीभिः
karmābhidhāyinībhiḥ
|
Dative |
कर्माभिधायिन्यै
karmābhidhāyinyai
|
कर्माभिधायिनीभ्याम्
karmābhidhāyinībhyām
|
कर्माभिधायिनीभ्यः
karmābhidhāyinībhyaḥ
|
Ablative |
कर्माभिधायिन्याः
karmābhidhāyinyāḥ
|
कर्माभिधायिनीभ्याम्
karmābhidhāyinībhyām
|
कर्माभिधायिनीभ्यः
karmābhidhāyinībhyaḥ
|
Genitive |
कर्माभिधायिन्याः
karmābhidhāyinyāḥ
|
कर्माभिधायिन्योः
karmābhidhāyinyoḥ
|
कर्माभिधायिनीनाम्
karmābhidhāyinīnām
|
Locative |
कर्माभिधायिन्याम्
karmābhidhāyinyām
|
कर्माभिधायिन्योः
karmābhidhāyinyoḥ
|
कर्माभिधायिनीषु
karmābhidhāyinīṣu
|