Sanskrit tools

Sanskrit declension


Declension of कर्माभिधायिन् karmābhidhāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कर्माभिधायि karmābhidhāyi
कर्माभिधायिनी karmābhidhāyinī
कर्माभिधायीनि karmābhidhāyīni
Vocative कर्माभिधायि karmābhidhāyi
कर्माभिधायिन् karmābhidhāyin
कर्माभिधायिनी karmābhidhāyinī
कर्माभिधायीनि karmābhidhāyīni
Accusative कर्माभिधायि karmābhidhāyi
कर्माभिधायिनी karmābhidhāyinī
कर्माभिधायीनि karmābhidhāyīni
Instrumental कर्माभिधायिना karmābhidhāyinā
कर्माभिधायिभ्याम् karmābhidhāyibhyām
कर्माभिधायिभिः karmābhidhāyibhiḥ
Dative कर्माभिधायिने karmābhidhāyine
कर्माभिधायिभ्याम् karmābhidhāyibhyām
कर्माभिधायिभ्यः karmābhidhāyibhyaḥ
Ablative कर्माभिधायिनः karmābhidhāyinaḥ
कर्माभिधायिभ्याम् karmābhidhāyibhyām
कर्माभिधायिभ्यः karmābhidhāyibhyaḥ
Genitive कर्माभिधायिनः karmābhidhāyinaḥ
कर्माभिधायिनोः karmābhidhāyinoḥ
कर्माभिधायिनाम् karmābhidhāyinām
Locative कर्माभिधायिनि karmābhidhāyini
कर्माभिधायिनोः karmābhidhāyinoḥ
कर्माभिधायिषु karmābhidhāyiṣu