| Singular | Dual | Plural | |
| Nominativo |
कर्माभिधायि
karmābhidhāyi |
कर्माभिधायिनी
karmābhidhāyinī |
कर्माभिधायीनि
karmābhidhāyīni |
| Vocativo |
कर्माभिधायि
karmābhidhāyi कर्माभिधायिन् karmābhidhāyin |
कर्माभिधायिनी
karmābhidhāyinī |
कर्माभिधायीनि
karmābhidhāyīni |
| Acusativo |
कर्माभिधायि
karmābhidhāyi |
कर्माभिधायिनी
karmābhidhāyinī |
कर्माभिधायीनि
karmābhidhāyīni |
| Instrumental |
कर्माभिधायिना
karmābhidhāyinā |
कर्माभिधायिभ्याम्
karmābhidhāyibhyām |
कर्माभिधायिभिः
karmābhidhāyibhiḥ |
| Dativo |
कर्माभिधायिने
karmābhidhāyine |
कर्माभिधायिभ्याम्
karmābhidhāyibhyām |
कर्माभिधायिभ्यः
karmābhidhāyibhyaḥ |
| Ablativo |
कर्माभिधायिनः
karmābhidhāyinaḥ |
कर्माभिधायिभ्याम्
karmābhidhāyibhyām |
कर्माभिधायिभ्यः
karmābhidhāyibhyaḥ |
| Genitivo |
कर्माभिधायिनः
karmābhidhāyinaḥ |
कर्माभिधायिनोः
karmābhidhāyinoḥ |
कर्माभिधायिनाम्
karmābhidhāyinām |
| Locativo |
कर्माभिधायिनि
karmābhidhāyini |
कर्माभिधायिनोः
karmābhidhāyinoḥ |
कर्माभिधायिषु
karmābhidhāyiṣu |