| Singular | Dual | Plural |
Nominative |
कर्मण्यता
karmaṇyatā
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
Vocative |
कर्मण्यते
karmaṇyate
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
Accusative |
कर्मण्यताम्
karmaṇyatām
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
Instrumental |
कर्मण्यतया
karmaṇyatayā
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभिः
karmaṇyatābhiḥ
|
Dative |
कर्मण्यतायै
karmaṇyatāyai
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभ्यः
karmaṇyatābhyaḥ
|
Ablative |
कर्मण्यतायाः
karmaṇyatāyāḥ
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभ्यः
karmaṇyatābhyaḥ
|
Genitive |
कर्मण्यतायाः
karmaṇyatāyāḥ
|
कर्मण्यतयोः
karmaṇyatayoḥ
|
कर्मण्यतानाम्
karmaṇyatānām
|
Locative |
कर्मण्यतायाम्
karmaṇyatāyām
|
कर्मण्यतयोः
karmaṇyatayoḥ
|
कर्मण्यतासु
karmaṇyatāsu
|