| Singular | Dual | Plural |
| Nominative |
कर्मण्यता
karmaṇyatā
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
| Vocative |
कर्मण्यते
karmaṇyate
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
| Accusative |
कर्मण्यताम्
karmaṇyatām
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
| Instrumental |
कर्मण्यतया
karmaṇyatayā
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभिः
karmaṇyatābhiḥ
|
| Dative |
कर्मण्यतायै
karmaṇyatāyai
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभ्यः
karmaṇyatābhyaḥ
|
| Ablative |
कर्मण्यतायाः
karmaṇyatāyāḥ
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभ्यः
karmaṇyatābhyaḥ
|
| Genitive |
कर्मण्यतायाः
karmaṇyatāyāḥ
|
कर्मण्यतयोः
karmaṇyatayoḥ
|
कर्मण्यतानाम्
karmaṇyatānām
|
| Locative |
कर्मण्यतायाम्
karmaṇyatāyām
|
कर्मण्यतयोः
karmaṇyatayoḥ
|
कर्मण्यतासु
karmaṇyatāsu
|