Sanskrit tools

Sanskrit declension


Declension of कर्मण्यता karmaṇyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मण्यता karmaṇyatā
कर्मण्यते karmaṇyate
कर्मण्यताः karmaṇyatāḥ
Vocative कर्मण्यते karmaṇyate
कर्मण्यते karmaṇyate
कर्मण्यताः karmaṇyatāḥ
Accusative कर्मण्यताम् karmaṇyatām
कर्मण्यते karmaṇyate
कर्मण्यताः karmaṇyatāḥ
Instrumental कर्मण्यतया karmaṇyatayā
कर्मण्यताभ्याम् karmaṇyatābhyām
कर्मण्यताभिः karmaṇyatābhiḥ
Dative कर्मण्यतायै karmaṇyatāyai
कर्मण्यताभ्याम् karmaṇyatābhyām
कर्मण्यताभ्यः karmaṇyatābhyaḥ
Ablative कर्मण्यतायाः karmaṇyatāyāḥ
कर्मण्यताभ्याम् karmaṇyatābhyām
कर्मण्यताभ्यः karmaṇyatābhyaḥ
Genitive कर्मण्यतायाः karmaṇyatāyāḥ
कर्मण्यतयोः karmaṇyatayoḥ
कर्मण्यतानाम् karmaṇyatānām
Locative कर्मण्यतायाम् karmaṇyatāyām
कर्मण्यतयोः karmaṇyatayoḥ
कर्मण्यतासु karmaṇyatāsu