| Singular | Dual | Plural |
Nominativo |
कर्मण्यता
karmaṇyatā
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
Vocativo |
कर्मण्यते
karmaṇyate
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
Acusativo |
कर्मण्यताम्
karmaṇyatām
|
कर्मण्यते
karmaṇyate
|
कर्मण्यताः
karmaṇyatāḥ
|
Instrumental |
कर्मण्यतया
karmaṇyatayā
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभिः
karmaṇyatābhiḥ
|
Dativo |
कर्मण्यतायै
karmaṇyatāyai
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभ्यः
karmaṇyatābhyaḥ
|
Ablativo |
कर्मण्यतायाः
karmaṇyatāyāḥ
|
कर्मण्यताभ्याम्
karmaṇyatābhyām
|
कर्मण्यताभ्यः
karmaṇyatābhyaḥ
|
Genitivo |
कर्मण्यतायाः
karmaṇyatāyāḥ
|
कर्मण्यतयोः
karmaṇyatayoḥ
|
कर्मण्यतानाम्
karmaṇyatānām
|
Locativo |
कर्मण्यतायाम्
karmaṇyatāyām
|
कर्मण्यतयोः
karmaṇyatayoḥ
|
कर्मण्यतासु
karmaṇyatāsu
|