Singular | Dual | Plural | |
Nominative |
कर्वटी
karvaṭī |
कर्वट्यौ
karvaṭyau |
कर्वट्यः
karvaṭyaḥ |
Vocative |
कर्वटि
karvaṭi |
कर्वट्यौ
karvaṭyau |
कर्वट्यः
karvaṭyaḥ |
Accusative |
कर्वटीम्
karvaṭīm |
कर्वट्यौ
karvaṭyau |
कर्वटीः
karvaṭīḥ |
Instrumental |
कर्वट्या
karvaṭyā |
कर्वटीभ्याम्
karvaṭībhyām |
कर्वटीभिः
karvaṭībhiḥ |
Dative |
कर्वट्यै
karvaṭyai |
कर्वटीभ्याम्
karvaṭībhyām |
कर्वटीभ्यः
karvaṭībhyaḥ |
Ablative |
कर्वट्याः
karvaṭyāḥ |
कर्वटीभ्याम्
karvaṭībhyām |
कर्वटीभ्यः
karvaṭībhyaḥ |
Genitive |
कर्वट्याः
karvaṭyāḥ |
कर्वट्योः
karvaṭyoḥ |
कर्वटीनाम्
karvaṭīnām |
Locative |
कर्वट्याम्
karvaṭyām |
कर्वट्योः
karvaṭyoḥ |
कर्वटीषु
karvaṭīṣu |