| Singular | Dual | Plural |
Nominative |
अंशुविमर्दः
aṁśuvimardaḥ
|
अंशुविमर्दौ
aṁśuvimardau
|
अंशुविमर्दाः
aṁśuvimardāḥ
|
Vocative |
अंशुविमर्द
aṁśuvimarda
|
अंशुविमर्दौ
aṁśuvimardau
|
अंशुविमर्दाः
aṁśuvimardāḥ
|
Accusative |
अंशुविमर्दम्
aṁśuvimardam
|
अंशुविमर्दौ
aṁśuvimardau
|
अंशुविमर्दान्
aṁśuvimardān
|
Instrumental |
अंशुविमर्देन
aṁśuvimardena
|
अंशुविमर्दाभ्याम्
aṁśuvimardābhyām
|
अंशुविमर्दैः
aṁśuvimardaiḥ
|
Dative |
अंशुविमर्दाय
aṁśuvimardāya
|
अंशुविमर्दाभ्याम्
aṁśuvimardābhyām
|
अंशुविमर्देभ्यः
aṁśuvimardebhyaḥ
|
Ablative |
अंशुविमर्दात्
aṁśuvimardāt
|
अंशुविमर्दाभ्याम्
aṁśuvimardābhyām
|
अंशुविमर्देभ्यः
aṁśuvimardebhyaḥ
|
Genitive |
अंशुविमर्दस्य
aṁśuvimardasya
|
अंशुविमर्दयोः
aṁśuvimardayoḥ
|
अंशुविमर्दानाम्
aṁśuvimardānām
|
Locative |
अंशुविमर्दे
aṁśuvimarde
|
अंशुविमर्दयोः
aṁśuvimardayoḥ
|
अंशुविमर्देषु
aṁśuvimardeṣu
|