Herramientas de sánscrito

Declinación del sánscrito


Declinación de अंशुविमर्द aṁśuvimarda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अंशुविमर्दः aṁśuvimardaḥ
अंशुविमर्दौ aṁśuvimardau
अंशुविमर्दाः aṁśuvimardāḥ
Vocativo अंशुविमर्द aṁśuvimarda
अंशुविमर्दौ aṁśuvimardau
अंशुविमर्दाः aṁśuvimardāḥ
Acusativo अंशुविमर्दम् aṁśuvimardam
अंशुविमर्दौ aṁśuvimardau
अंशुविमर्दान् aṁśuvimardān
Instrumental अंशुविमर्देन aṁśuvimardena
अंशुविमर्दाभ्याम् aṁśuvimardābhyām
अंशुविमर्दैः aṁśuvimardaiḥ
Dativo अंशुविमर्दाय aṁśuvimardāya
अंशुविमर्दाभ्याम् aṁśuvimardābhyām
अंशुविमर्देभ्यः aṁśuvimardebhyaḥ
Ablativo अंशुविमर्दात् aṁśuvimardāt
अंशुविमर्दाभ्याम् aṁśuvimardābhyām
अंशुविमर्देभ्यः aṁśuvimardebhyaḥ
Genitivo अंशुविमर्दस्य aṁśuvimardasya
अंशुविमर्दयोः aṁśuvimardayoḥ
अंशुविमर्दानाम् aṁśuvimardānām
Locativo अंशुविमर्दे aṁśuvimarde
अंशुविमर्दयोः aṁśuvimardayoḥ
अंशुविमर्देषु aṁśuvimardeṣu