Sanskrit tools

Sanskrit declension


Declension of कष्टा kaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टा kaṣṭā
कष्टे kaṣṭe
कष्टाः kaṣṭāḥ
Vocative कष्टे kaṣṭe
कष्टे kaṣṭe
कष्टाः kaṣṭāḥ
Accusative कष्टाम् kaṣṭām
कष्टे kaṣṭe
कष्टाः kaṣṭāḥ
Instrumental कष्टया kaṣṭayā
कष्टाभ्याम् kaṣṭābhyām
कष्टाभिः kaṣṭābhiḥ
Dative कष्टायै kaṣṭāyai
कष्टाभ्याम् kaṣṭābhyām
कष्टाभ्यः kaṣṭābhyaḥ
Ablative कष्टायाः kaṣṭāyāḥ
कष्टाभ्याम् kaṣṭābhyām
कष्टाभ्यः kaṣṭābhyaḥ
Genitive कष्टायाः kaṣṭāyāḥ
कष्टयोः kaṣṭayoḥ
कष्टानाम् kaṣṭānām
Locative कष्टायाम् kaṣṭāyām
कष्टयोः kaṣṭayoḥ
कष्टासु kaṣṭāsu