Singular | Dual | Plural | |
Nominativo |
कष्टा
kaṣṭā |
कष्टे
kaṣṭe |
कष्टाः
kaṣṭāḥ |
Vocativo |
कष्टे
kaṣṭe |
कष्टे
kaṣṭe |
कष्टाः
kaṣṭāḥ |
Acusativo |
कष्टाम्
kaṣṭām |
कष्टे
kaṣṭe |
कष्टाः
kaṣṭāḥ |
Instrumental |
कष्टया
kaṣṭayā |
कष्टाभ्याम्
kaṣṭābhyām |
कष्टाभिः
kaṣṭābhiḥ |
Dativo |
कष्टायै
kaṣṭāyai |
कष्टाभ्याम्
kaṣṭābhyām |
कष्टाभ्यः
kaṣṭābhyaḥ |
Ablativo |
कष्टायाः
kaṣṭāyāḥ |
कष्टाभ्याम्
kaṣṭābhyām |
कष्टाभ्यः
kaṣṭābhyaḥ |
Genitivo |
कष्टायाः
kaṣṭāyāḥ |
कष्टयोः
kaṣṭayoḥ |
कष्टानाम्
kaṣṭānām |
Locativo |
कष्टायाम्
kaṣṭāyām |
कष्टयोः
kaṣṭayoḥ |
कष्टासु
kaṣṭāsu |